||Sundarakanda ||

|| Sarga 53||( Only Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha tripaṁcāśassargaḥ||

tasya tadvacanaṁ śrutvā daśagrīvō mahābalaḥ|
dēśakālahitaṁ vākyaṁ bhrāturuttaramabravīt||1||

samyaguktaṁ hi bhavatā dūtavadhyā vigarhitā|
avaśyaṁ tu vadhā danyaḥ kriyatā masyanigrahaḥ||2||

kapīnāṁ kila lāṁgūlaṁ iṣṭaṁ bhavati bhūṣaṇam|
tadasya dīpyatāṁ śīghraṁ tēna dagdhēna gacchatu||3||

tataḥ paśyaṁ tvimaṁ dīnaṁ aṁgavairūpyakarśitam|
samitra jñātayaḥ sarvē bāndhavāḥ sasuhr̥t janāḥ||4||

ājñāpayat rākṣasēṁdraḥ puraṁ sarvaṁ sa catvaram|
lāṁgūlēna pradīptēna rakṣōbhiḥ pariṇīyatām||5||

tasya tadvacanaṁ śrutvā rākṣasāḥ kōpakarṣitāḥ|
vēṣṭayanti sma lāṁgūlaṁ jīrṇaiḥ kārpāsajaiḥ paṭaiḥ||6||

saṁvēṣṭyamānē lāṁgūlē vyavarthata mahākapiḥ|
śuṣka mindanamāsādya vanēṣviva hutāśanaḥ||7||

tailēna pariṣicyātha tē:'gniṁ tatrābhyapātayan|
lāṁgūlēna pradīptēna rākṣasāṁ stā napātayat||8||

rōṣāmarṣā parītātmā bālasūrya samānanaḥ|
lāṁgūlaṁ saṁpradīptaṁ tu draṣṭuṁ tasya hanūmataḥ||9||

saha strī bālavr̥ddhāśca jagmuḥ prītā niśācarāḥ|
sa bhūya saṁgataiḥ krūraiḥ rākṣasaiḥ harisattamaḥ ||10||

nibaddhaḥ kr̥tavān vīraḥ tatkālasadr̥śīṁ matim|
kāmaṁ khalu namē śaktā nibaddhāsyāpi rākṣasāḥ||11|

chitvāpāśān samutpatya hanyāmahaṁ imānpunaḥ|
yadi bharturhitārthāya carantaṁ bhartr̥śāsanāt ||12||

badhnanyētē durātmānō na tu mē niṣkr̥tiḥ kr̥tā|
sarvēṣāmēva paryāptō rākṣasānā mahaṁ yudhi||13||

kiṁtu rāmasya prītyarthaṁ viṣahiṣyē:'ha mīdr̥śaṁ|
laṁkā cārayitavyā vai punarēva bhavaditi||14||

rātrauna hi sudr̥ṣṭā mē durgakarma vidhānataḥ|
avaśyamēva draṣṭavyā mayā laṁkā niśākṣayē||15||

kāmaṁ baddhasya mē bhūyaḥ pucchasyōddīpamanēna ca|
pīḍāṁ kurvantu rakṣāṁsi na mē:'sti manasaḥ śramaḥ||16||

tataḥ tē saṁvr̥tākāraṁ sattvavantaṁ mahākapiṁ|
parigr̥hya yayurhr̥ṣṭā rākṣasāḥ kapikuṁjaram||17||

śaṁkha bhērīninādaiḥ taṁ ghōṣayantaḥ svakarmabhiḥ|
rākṣasāḥ krūrakarmāṇaḥ cārayanti sma tāṁ purīm||18||

anvīyamānō rakṣōbhi ryayau sukhamarindamaḥ|
hanumāṁścārayāmāsa rākṣasānāṁ mahapurīṁ||19||

athāpaśyat vimānāni vicitrāṇi mahākapiḥ|
saṁvr̥tān bhūmibhāgāṁśca suvibhaktāṁśca catvarān||20||

vīdhīśca gr̥hasaṁbādhāḥ kapiḥ śr̥ṁgāṭakāni ca|
tathā rathyōparathyāśca tathaiva gr̥hakāntarān||21||

gr̥hāśca mēghasaṁkāśān dadarśa pavanātmajaḥ|
catvarēṣu catuṣkēṣu rājamārgē tathaiva ca||22||

ghōṣayanti kapiṁ sarvē cārīka iti rākṣasāḥ|
strībāla vr̥ddhā nirjagmuḥ tatra tatra kutūhalāt||23||

taṁ pradīpitalāṁgūlaṁ hanumantaṁ didr̥kṣavaḥ|
dīpyamānē tataḥ tasya lāṁgūlāgrē hanūmataḥ||24||

rākṣasya stā virūpākṣyaḥ śaṁsurdēvāvyāstadapriyam|
yastvayā kr̥ta saṁvādaḥ sītē tāmramukhaḥ kapiḥ||25||

lāṁgūlēna pradīptēna sa ēṣa pariṇīyatē|
śrutvā tadvacanaṁ krūraṁ ātmāpaharaṇōpamam||26||

vaidēhī śōka saṁtaptā hūtāśanamupāgamat|
maṁgaḷābhimukhī tasya sā tadāsssīnmahākapēḥ||
upatasthē viśālākṣī prayatā havyavāhanam|||27||

yadyasi patiśuśrūṣā yadyasti caritaṁ tapaḥ|
yadi cāstyēkapatnītvaṁ śītō bhavatu hanūmataḥ||28||

yadikiṁcidanukrōśaḥ tasya mayyasti dhīmataḥ|
yadi vā bhāgyaśēṣō mē śītō bhavatu hanūmataḥ||29||

yadi māṁ vr̥tti saṁpannāṁ tatsamāgama lālasāṁ|
sa vijānāti dharmātmā śītō bhavatu hanūmataḥ||30||

yadi māṁ tārayēdāryaḥ sugrīvaḥ satyasaṁgaraḥ|
asmāduḥkhāmbusaṁrōdhāt śītō bhava hanūmataḥ||31||

tataḥ tīkṣ-ṇārci ravyagraḥ pradakṣiṇaśikhō:'nalaḥ|
jajvāla mr̥gaśābākṣyā śśaṁsanniva śivaṁ kapēḥ||32||

hanumajjanakaścāpi pucchānalayutō:'nilaḥ|
vavau svāsthyakarō dēvyāḥ prālēyānilaśītalaḥ||33||

dahyamānē ca lāṁgūlē ciṁtayāmāsa vānaraḥ||34||

pradīptō:'gnirayaṁ kasmānnamāṁ dahati sarvataḥ|
dr̥śyatē ca mahājvālaḥ karōti na ca mē rujam||35||

śiśirasyēvasaṁpātō lāṁgūlāgrēpratiṣṭitaḥ|
athavā tadidaṁ vyaktaṁ yadr̥ṣṭaṁ plavatā mayā||36||

rāmaprabhāvādāścaryaṁ parvataḥ saritāṁ patau|
yadi tāvat samudrasya mainākasya ca dhīmataḥ||37||

rāmārthaṁ saṁbhramastādr̥kkimagnirnakariṣyati|
sītāyāścānr̥śaṁ syēna tējasā rāghavasya ca||38||

pituśca mama sakhyēna na māṁ dahati pāvakaḥ|
bhūyaḥ sa ciṁtayāmāsa muhūrtaṁ kapikuṁjaraḥ||39||

utpapātātha vēgēna nanāda ca mahākapiḥ|
puradvāraṁ tataḥ śrīmān śailaśr̥ṁgamivōnnatam||40||

vibhaktarakṣassaṁbhādha māsasādānilātmajaḥ|
sa bhūtvā śailasaṁkāśaḥ kṣaṇēna punarātmavān ||41||

hrasvatāṁ paramāṁ prāptōbandanānyavaśātayat|
vimuktāścābhavat śrīmān punaḥ parvatasannibhaḥ||42||

vīkṣamāṇāśca dadr̥śē parighaṁ tōraṇāśritam|
sa taṁ gr̥hya mahābāhuḥ kālāyasa pariṣkr̥tam||43||

rakṣiṇastān punaḥ sarvān sūdayāmāsa mārutiḥ|
satān nihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punarēva laṁkām||
pradīptalāṁgūlakr̥tārcimālī prakāśatāssditya ivārcimālī||44||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē tripaṁcāśassargaḥ ||

||ōm tat sat||

 

 

 

 

 

 


|| Om tat sat ||